वांछित मन्त्र चुनें

न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् । नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥

अंग्रेज़ी लिप्यंतरण

nahy aṅga purā cana jajñe vīrataras tvat | nakī rāyā naivathā na bhandanā ||

पद पाठ

न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् । नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥ ८.२४.१५

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:15 | अष्टक:6» अध्याय:2» वर्ग:17» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

उसी का महत्त्व दिखलाते हैं।

पदार्थान्वयभाषाः - हे ईश ! (त्वत्) तुझसे बढ़कर (पुरा) पूर्वकाल में या वर्तमानकाल में (वीरतरः+न+च+जज्ञे) कोई वीर पुरुष न उत्पन्न हुआ, न होगा (अङ्ग) यह प्रसिद्ध है, (राया) सम्पत्ति में भी (नकिः) तुमसे बढ़कर कोई नहीं, (एवथा+न) रक्षण के कारण ही तुमसे अधिक कोई नहीं (भन्दना+न) और स्तुति के कारण भी तुमसे अधिक नहीं, तू ही वीर धनवान् रक्षक और स्तुत्य है ॥१५॥
भावार्थभाषाः - वही सर्वगुणसम्पन्न होने के कारण परमपूज्य है ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्यैव महत्त्वं दर्शयति।

पदार्थान्वयभाषाः - हे ईश ! त्वत्=त्वत्तः। पुरा=पूर्वम्। वीरतरः कश्चित्। नहि जज्ञे। अङ्गेति प्रसिद्धम्। राया=सम्पत्त्या सह। त्वदधिकः। नकिः=न कोऽपि वर्तते। एवथा=अवथा=रक्षणेन कारणेन। न त्वदधिकः। भन्दना=स्तुत्या च। न त्वदधिकः। त्वमेव वीरो धनवान् रक्षकः स्तुत्यश्चेति दर्शयति ॥१५॥